B 332-35 Praśnasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/35
Title: Praśnasāra
Dimensions: 22.6 x 9.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4026
Remarks:


Reel No. B 332-35 Inventory No. 54534

Title Praśnasāra

Author Govinda

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.6 x 9.8 cm

Folios 8

Lines per Folio 7–9

Foliation figures in upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4026

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nakṣatravāratithayo dviguṇāḥ savāṇā5

dvighnās tathai(2)ka1 sadasaptahṛtārada32ghnā

te varttamānaghaṭikā sahitāś ca bhaktā-

naṃdaiḥ phalā(3)ya bhavatāptaparīmitoṃkaḥ || 1

udāharaṇaṃ

bhādrakṛṣṇa12 some ārddhānakṣa(4)tra udayāhutaghaṭyaḥ19 śuklapratipadim (!) ārabhya tithī27 nakṣatra6 kare2 eṣāṃ (5) yogaḥ35 dviguṇaḥ 70 paṃcasahitā 75 punaḥ dvighnāḥ150 eko1 yukta151 sa(6)sapta7 hṛte phalaṃ21 śeṣaṃ4 rada32ghnaṃ 128 varttamānaghatī19 yuktā147 naṃ(7)da9 hṛte labdhaṃ16 śeṣa3 agre vakṣyamāṇena aika1śeṣe hāsyakrīḍād iti ○ (fol. 1v1–7)

End

tithivārarkṣayogas tu trighna ṣadbhir yutas ta(7)thā |

hare[d] (!) dvādaśabhir bhāgaṃ śeṣāṃke phalam ādiśet | 73 |

ekena pakṣa dvitayena māsaṃ

tribhiṛtuddaya(8)naṃ (!) caturbhiḥ |

dine ca rātrāv api (vyāpa)saṃjñe

ghaṭipalānitī (!) niveditāni || 74 || |

carasthitatvaṃ ca vināśanaṃ ca

jñeyā ca kārye viparitasaṃjñā (!) | 75 | (fol. 8v6–8)

Colophon

iti goviṃdadaivajñaviracitaṃ praśnasāra (!) samāptāḥ | (fol. 8v)

Microfilm Details

Reel No. B 332/35

Date of Filming 01-08-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks text begins from 3rd exposure

Catalogued by JU/MS

Date 25-01-2006

Bibliography